Declension table of carmin

Deva

NeuterSingularDualPlural
Nominativecarmi carmiṇī carmīṇi
Vocativecarmin carmi carmiṇī carmīṇi
Accusativecarmi carmiṇī carmīṇi
Instrumentalcarmiṇā carmibhyām carmibhiḥ
Dativecarmiṇe carmibhyām carmibhyaḥ
Ablativecarmiṇaḥ carmibhyām carmibhyaḥ
Genitivecarmiṇaḥ carmiṇoḥ carmiṇām
Locativecarmiṇi carmiṇoḥ carmiṣu

Compound carmi -

Adverb -carmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria