Declension table of ?carmiṇī

Deva

FeminineSingularDualPlural
Nominativecarmiṇī carmiṇyau carmiṇyaḥ
Vocativecarmiṇi carmiṇyau carmiṇyaḥ
Accusativecarmiṇīm carmiṇyau carmiṇīḥ
Instrumentalcarmiṇyā carmiṇībhyām carmiṇībhiḥ
Dativecarmiṇyai carmiṇībhyām carmiṇībhyaḥ
Ablativecarmiṇyāḥ carmiṇībhyām carmiṇībhyaḥ
Genitivecarmiṇyāḥ carmiṇyoḥ carmiṇīnām
Locativecarmiṇyām carmiṇyoḥ carmiṇīṣu

Compound carmiṇi - carmiṇī -

Adverb -carmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria