Declension table of carmaraṅga

Deva

NeuterSingularDualPlural
Nominativecarmaraṅgam carmaraṅge carmaraṅgāṇi
Vocativecarmaraṅga carmaraṅge carmaraṅgāṇi
Accusativecarmaraṅgam carmaraṅge carmaraṅgāṇi
Instrumentalcarmaraṅgeṇa carmaraṅgābhyām carmaraṅgaiḥ
Dativecarmaraṅgāya carmaraṅgābhyām carmaraṅgebhyaḥ
Ablativecarmaraṅgāt carmaraṅgābhyām carmaraṅgebhyaḥ
Genitivecarmaraṅgasya carmaraṅgayoḥ carmaraṅgāṇām
Locativecarmaraṅge carmaraṅgayoḥ carmaraṅgeṣu

Compound carmaraṅga -

Adverb -carmaraṅgam -carmaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria