Declension table of carmamuṇḍā

Deva

FeminineSingularDualPlural
Nominativecarmamuṇḍā carmamuṇḍe carmamuṇḍāḥ
Vocativecarmamuṇḍe carmamuṇḍe carmamuṇḍāḥ
Accusativecarmamuṇḍām carmamuṇḍe carmamuṇḍāḥ
Instrumentalcarmamuṇḍayā carmamuṇḍābhyām carmamuṇḍābhiḥ
Dativecarmamuṇḍāyai carmamuṇḍābhyām carmamuṇḍābhyaḥ
Ablativecarmamuṇḍāyāḥ carmamuṇḍābhyām carmamuṇḍābhyaḥ
Genitivecarmamuṇḍāyāḥ carmamuṇḍayoḥ carmamuṇḍānām
Locativecarmamuṇḍāyām carmamuṇḍayoḥ carmamuṇḍāsu

Adverb -carmamuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria