सुबन्तावली ?चर्ममण्डल

Roma

पुमान्एकद्विबहु
प्रथमाचर्ममण्डलः चर्ममण्डलौ चर्ममण्डलाः
सम्बोधनम्चर्ममण्डल चर्ममण्डलौ चर्ममण्डलाः
द्वितीयाचर्ममण्डलम् चर्ममण्डलौ चर्ममण्डलान्
तृतीयाचर्ममण्डलेन चर्ममण्डलाभ्याम् चर्ममण्डलैः चर्ममण्डलेभिः
चतुर्थीचर्ममण्डलाय चर्ममण्डलाभ्याम् चर्ममण्डलेभ्यः
पञ्चमीचर्ममण्डलात् चर्ममण्डलाभ्याम् चर्ममण्डलेभ्यः
षष्ठीचर्ममण्डलस्य चर्ममण्डलयोः चर्ममण्डलानाम्
सप्तमीचर्ममण्डले चर्ममण्डलयोः चर्ममण्डलेषु

समास चर्ममण्डल

अव्यय ॰चर्ममण्डलम् ॰चर्ममण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria