सुबन्तावली ?चर्मकशा

Roma

स्त्रीएकद्विबहु
प्रथमाचर्मकशा चर्मकशे चर्मकशाः
सम्बोधनम्चर्मकशे चर्मकशे चर्मकशाः
द्वितीयाचर्मकशाम् चर्मकशे चर्मकशाः
तृतीयाचर्मकशया चर्मकशाभ्याम् चर्मकशाभिः
चतुर्थीचर्मकशायै चर्मकशाभ्याम् चर्मकशाभ्यः
पञ्चमीचर्मकशायाः चर्मकशाभ्याम् चर्मकशाभ्यः
षष्ठीचर्मकशायाः चर्मकशयोः चर्मकशानाम्
सप्तमीचर्मकशायाम् चर्मकशयोः चर्मकशासु

अव्यय ॰चर्मकशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria