सुबन्तावली ?चर्मकारालुक

Roma

पुमान्एकद्विबहु
प्रथमाचर्मकारालुकः चर्मकारालुकौ चर्मकारालुकाः
सम्बोधनम्चर्मकारालुक चर्मकारालुकौ चर्मकारालुकाः
द्वितीयाचर्मकारालुकम् चर्मकारालुकौ चर्मकारालुकान्
तृतीयाचर्मकारालुकेन चर्मकारालुकाभ्याम् चर्मकारालुकैः चर्मकारालुकेभिः
चतुर्थीचर्मकारालुकाय चर्मकारालुकाभ्याम् चर्मकारालुकेभ्यः
पञ्चमीचर्मकारालुकात् चर्मकारालुकाभ्याम् चर्मकारालुकेभ्यः
षष्ठीचर्मकारालुकस्य चर्मकारालुकयोः चर्मकारालुकानाम्
सप्तमीचर्मकारालुके चर्मकारालुकयोः चर्मकारालुकेषु

समास चर्मकारालुक

अव्यय ॰चर्मकारालुकम् ॰चर्मकारालुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria