Declension table of carmaja

Deva

NeuterSingularDualPlural
Nominativecarmajam carmaje carmajāni
Vocativecarmaja carmaje carmajāni
Accusativecarmajam carmaje carmajāni
Instrumentalcarmajena carmajābhyām carmajaiḥ
Dativecarmajāya carmajābhyām carmajebhyaḥ
Ablativecarmajāt carmajābhyām carmajebhyaḥ
Genitivecarmajasya carmajayoḥ carmajānām
Locativecarmaje carmajayoḥ carmajeṣu

Compound carmaja -

Adverb -carmajam -carmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria