सुबन्तावली ?चर्माच्छादित

Roma

पुमान्एकद्विबहु
प्रथमाचर्माच्छादितः चर्माच्छादितौ चर्माच्छादिताः
सम्बोधनम्चर्माच्छादित चर्माच्छादितौ चर्माच्छादिताः
द्वितीयाचर्माच्छादितम् चर्माच्छादितौ चर्माच्छादितान्
तृतीयाचर्माच्छादितेन चर्माच्छादिताभ्याम् चर्माच्छादितैः चर्माच्छादितेभिः
चतुर्थीचर्माच्छादिताय चर्माच्छादिताभ्याम् चर्माच्छादितेभ्यः
पञ्चमीचर्माच्छादितात् चर्माच्छादिताभ्याम् चर्माच्छादितेभ्यः
षष्ठीचर्माच्छादितस्य चर्माच्छादितयोः चर्माच्छादितानाम्
सप्तमीचर्माच्छादिते चर्माच्छादितयोः चर्माच्छादितेषु

समास चर्माच्छादित

अव्यय ॰चर्माच्छादितम् ॰चर्माच्छादितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria