Declension table of carmaṇvat

Deva

MasculineSingularDualPlural
Nominativecarmaṇvān carmaṇvantau carmaṇvantaḥ
Vocativecarmaṇvan carmaṇvantau carmaṇvantaḥ
Accusativecarmaṇvantam carmaṇvantau carmaṇvataḥ
Instrumentalcarmaṇvatā carmaṇvadbhyām carmaṇvadbhiḥ
Dativecarmaṇvate carmaṇvadbhyām carmaṇvadbhyaḥ
Ablativecarmaṇvataḥ carmaṇvadbhyām carmaṇvadbhyaḥ
Genitivecarmaṇvataḥ carmaṇvatoḥ carmaṇvatām
Locativecarmaṇvati carmaṇvatoḥ carmaṇvatsu

Compound carmaṇvat -

Adverb -carmaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria