सुबन्तावली ?चर्करत्

Roma

पुमान्एकद्विबहु
प्रथमाचर्करन् चर्करन्तौ चर्करन्तः
सम्बोधनम्चर्करन् चर्करन्तौ चर्करन्तः
द्वितीयाचर्करन्तम् चर्करन्तौ चर्करतः
तृतीयाचर्करता चर्करद्भ्याम् चर्करद्भिः
चतुर्थीचर्करते चर्करद्भ्याम् चर्करद्भ्यः
पञ्चमीचर्करतः चर्करद्भ्याम् चर्करद्भ्यः
षष्ठीचर्करतः चर्करतोः चर्करताम्
सप्तमीचर्करति चर्करतोः चर्करत्सु

समास चर्करत्

अव्यय ॰चर्करन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria