Declension table of ?caritavatī

Deva

FeminineSingularDualPlural
Nominativecaritavatī caritavatyau caritavatyaḥ
Vocativecaritavati caritavatyau caritavatyaḥ
Accusativecaritavatīm caritavatyau caritavatīḥ
Instrumentalcaritavatyā caritavatībhyām caritavatībhiḥ
Dativecaritavatyai caritavatībhyām caritavatībhyaḥ
Ablativecaritavatyāḥ caritavatībhyām caritavatībhyaḥ
Genitivecaritavatyāḥ caritavatyoḥ caritavatīnām
Locativecaritavatyām caritavatyoḥ caritavatīṣu

Compound caritavati - caritavatī -

Adverb -caritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria