Declension table of ?caritavat

Deva

NeuterSingularDualPlural
Nominativecaritavat caritavantī caritavatī caritavanti
Vocativecaritavat caritavantī caritavatī caritavanti
Accusativecaritavat caritavantī caritavatī caritavanti
Instrumentalcaritavatā caritavadbhyām caritavadbhiḥ
Dativecaritavate caritavadbhyām caritavadbhyaḥ
Ablativecaritavataḥ caritavadbhyām caritavadbhyaḥ
Genitivecaritavataḥ caritavatoḥ caritavatām
Locativecaritavati caritavatoḥ caritavatsu

Adverb -caritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria