Declension table of caritārtha

Deva

NeuterSingularDualPlural
Nominativecaritārtham caritārthe caritārthāni
Vocativecaritārtha caritārthe caritārthāni
Accusativecaritārtham caritārthe caritārthāni
Instrumentalcaritārthena caritārthābhyām caritārthaiḥ
Dativecaritārthāya caritārthābhyām caritārthebhyaḥ
Ablativecaritārthāt caritārthābhyām caritārthebhyaḥ
Genitivecaritārthasya caritārthayoḥ caritārthānām
Locativecaritārthe caritārthayoḥ caritārtheṣu

Compound caritārtha -

Adverb -caritārtham -caritārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria