Declension table of carita

Deva

MasculineSingularDualPlural
Nominativecaritaḥ caritau caritāḥ
Vocativecarita caritau caritāḥ
Accusativecaritam caritau caritān
Instrumentalcaritena caritābhyām caritaiḥ caritebhiḥ
Dativecaritāya caritābhyām caritebhyaḥ
Ablativecaritāt caritābhyām caritebhyaḥ
Genitivecaritasya caritayoḥ caritānām
Locativecarite caritayoḥ cariteṣu

Compound carita -

Adverb -caritam -caritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria