Declension table of ?cariṣyantī

Deva

FeminineSingularDualPlural
Nominativecariṣyantī cariṣyantyau cariṣyantyaḥ
Vocativecariṣyanti cariṣyantyau cariṣyantyaḥ
Accusativecariṣyantīm cariṣyantyau cariṣyantīḥ
Instrumentalcariṣyantyā cariṣyantībhyām cariṣyantībhiḥ
Dativecariṣyantyai cariṣyantībhyām cariṣyantībhyaḥ
Ablativecariṣyantyāḥ cariṣyantībhyām cariṣyantībhyaḥ
Genitivecariṣyantyāḥ cariṣyantyoḥ cariṣyantīnām
Locativecariṣyantyām cariṣyantyoḥ cariṣyantīṣu

Compound cariṣyanti - cariṣyantī -

Adverb -cariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria