Declension table of cariṣṇu

Deva

NeuterSingularDualPlural
Nominativecariṣṇu cariṣṇunī cariṣṇūni
Vocativecariṣṇu cariṣṇunī cariṣṇūni
Accusativecariṣṇu cariṣṇunī cariṣṇūni
Instrumentalcariṣṇunā cariṣṇubhyām cariṣṇubhiḥ
Dativecariṣṇune cariṣṇubhyām cariṣṇubhyaḥ
Ablativecariṣṇunaḥ cariṣṇubhyām cariṣṇubhyaḥ
Genitivecariṣṇunaḥ cariṣṇunoḥ cariṣṇūnām
Locativecariṣṇuni cariṣṇunoḥ cariṣṇuṣu

Compound cariṣṇu -

Adverb -cariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria