Declension table of cariṣṇu

Deva

FeminineSingularDualPlural
Nominativecariṣṇuḥ cariṣṇū cariṣṇavaḥ
Vocativecariṣṇo cariṣṇū cariṣṇavaḥ
Accusativecariṣṇum cariṣṇū cariṣṇūḥ
Instrumentalcariṣṇvā cariṣṇubhyām cariṣṇubhiḥ
Dativecariṣṇvai cariṣṇave cariṣṇubhyām cariṣṇubhyaḥ
Ablativecariṣṇvāḥ cariṣṇoḥ cariṣṇubhyām cariṣṇubhyaḥ
Genitivecariṣṇvāḥ cariṣṇoḥ cariṣṇvoḥ cariṣṇūnām
Locativecariṣṇvām cariṣṇau cariṣṇvoḥ cariṣṇuṣu

Compound cariṣṇu -

Adverb -cariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria