Declension table of ?carghyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarghyamāṇā carghyamāṇe carghyamāṇāḥ
Vocativecarghyamāṇe carghyamāṇe carghyamāṇāḥ
Accusativecarghyamāṇām carghyamāṇe carghyamāṇāḥ
Instrumentalcarghyamāṇayā carghyamāṇābhyām carghyamāṇābhiḥ
Dativecarghyamāṇāyai carghyamāṇābhyām carghyamāṇābhyaḥ
Ablativecarghyamāṇāyāḥ carghyamāṇābhyām carghyamāṇābhyaḥ
Genitivecarghyamāṇāyāḥ carghyamāṇayoḥ carghyamāṇānām
Locativecarghyamāṇāyām carghyamāṇayoḥ carghyamāṇāsu

Adverb -carghyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria