Declension table of ?carghyamāṇa

Deva

NeuterSingularDualPlural
Nominativecarghyamāṇam carghyamāṇe carghyamāṇāni
Vocativecarghyamāṇa carghyamāṇe carghyamāṇāni
Accusativecarghyamāṇam carghyamāṇe carghyamāṇāni
Instrumentalcarghyamāṇena carghyamāṇābhyām carghyamāṇaiḥ
Dativecarghyamāṇāya carghyamāṇābhyām carghyamāṇebhyaḥ
Ablativecarghyamāṇāt carghyamāṇābhyām carghyamāṇebhyaḥ
Genitivecarghyamāṇasya carghyamāṇayoḥ carghyamāṇānām
Locativecarghyamāṇe carghyamāṇayoḥ carghyamāṇeṣu

Compound carghyamāṇa -

Adverb -carghyamāṇam -carghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria