Declension table of ?carghyamāṇa

Deva

MasculineSingularDualPlural
Nominativecarghyamāṇaḥ carghyamāṇau carghyamāṇāḥ
Vocativecarghyamāṇa carghyamāṇau carghyamāṇāḥ
Accusativecarghyamāṇam carghyamāṇau carghyamāṇān
Instrumentalcarghyamāṇena carghyamāṇābhyām carghyamāṇaiḥ carghyamāṇebhiḥ
Dativecarghyamāṇāya carghyamāṇābhyām carghyamāṇebhyaḥ
Ablativecarghyamāṇāt carghyamāṇābhyām carghyamāṇebhyaḥ
Genitivecarghyamāṇasya carghyamāṇayoḥ carghyamāṇānām
Locativecarghyamāṇe carghyamāṇayoḥ carghyamāṇeṣu

Compound carghyamāṇa -

Adverb -carghyamāṇam -carghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria