Declension table of ?carghya

Deva

NeuterSingularDualPlural
Nominativecarghyam carghye carghyāṇi
Vocativecarghya carghye carghyāṇi
Accusativecarghyam carghye carghyāṇi
Instrumentalcarghyeṇa carghyābhyām carghyaiḥ
Dativecarghyāya carghyābhyām carghyebhyaḥ
Ablativecarghyāt carghyābhyām carghyebhyaḥ
Genitivecarghyasya carghyayoḥ carghyāṇām
Locativecarghye carghyayoḥ carghyeṣu

Compound carghya -

Adverb -carghyam -carghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria