Declension table of ?carghya

Deva

MasculineSingularDualPlural
Nominativecarghyaḥ carghyau carghyāḥ
Vocativecarghya carghyau carghyāḥ
Accusativecarghyam carghyau carghyān
Instrumentalcarghyeṇa carghyābhyām carghyaiḥ carghyebhiḥ
Dativecarghyāya carghyābhyām carghyebhyaḥ
Ablativecarghyāt carghyābhyām carghyebhyaḥ
Genitivecarghyasya carghyayoḥ carghyāṇām
Locativecarghye carghyayoḥ carghyeṣu

Compound carghya -

Adverb -carghyam -carghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria