Declension table of ?carghitavya

Deva

NeuterSingularDualPlural
Nominativecarghitavyam carghitavye carghitavyāni
Vocativecarghitavya carghitavye carghitavyāni
Accusativecarghitavyam carghitavye carghitavyāni
Instrumentalcarghitavyena carghitavyābhyām carghitavyaiḥ
Dativecarghitavyāya carghitavyābhyām carghitavyebhyaḥ
Ablativecarghitavyāt carghitavyābhyām carghitavyebhyaḥ
Genitivecarghitavyasya carghitavyayoḥ carghitavyānām
Locativecarghitavye carghitavyayoḥ carghitavyeṣu

Compound carghitavya -

Adverb -carghitavyam -carghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria