Declension table of ?carghitavatī

Deva

FeminineSingularDualPlural
Nominativecarghitavatī carghitavatyau carghitavatyaḥ
Vocativecarghitavati carghitavatyau carghitavatyaḥ
Accusativecarghitavatīm carghitavatyau carghitavatīḥ
Instrumentalcarghitavatyā carghitavatībhyām carghitavatībhiḥ
Dativecarghitavatyai carghitavatībhyām carghitavatībhyaḥ
Ablativecarghitavatyāḥ carghitavatībhyām carghitavatībhyaḥ
Genitivecarghitavatyāḥ carghitavatyoḥ carghitavatīnām
Locativecarghitavatyām carghitavatyoḥ carghitavatīṣu

Compound carghitavati - carghitavatī -

Adverb -carghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria