Declension table of ?carghitavat

Deva

NeuterSingularDualPlural
Nominativecarghitavat carghitavantī carghitavatī carghitavanti
Vocativecarghitavat carghitavantī carghitavatī carghitavanti
Accusativecarghitavat carghitavantī carghitavatī carghitavanti
Instrumentalcarghitavatā carghitavadbhyām carghitavadbhiḥ
Dativecarghitavate carghitavadbhyām carghitavadbhyaḥ
Ablativecarghitavataḥ carghitavadbhyām carghitavadbhyaḥ
Genitivecarghitavataḥ carghitavatoḥ carghitavatām
Locativecarghitavati carghitavatoḥ carghitavatsu

Adverb -carghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria