Declension table of ?carghitavat

Deva

MasculineSingularDualPlural
Nominativecarghitavān carghitavantau carghitavantaḥ
Vocativecarghitavan carghitavantau carghitavantaḥ
Accusativecarghitavantam carghitavantau carghitavataḥ
Instrumentalcarghitavatā carghitavadbhyām carghitavadbhiḥ
Dativecarghitavate carghitavadbhyām carghitavadbhyaḥ
Ablativecarghitavataḥ carghitavadbhyām carghitavadbhyaḥ
Genitivecarghitavataḥ carghitavatoḥ carghitavatām
Locativecarghitavati carghitavatoḥ carghitavatsu

Compound carghitavat -

Adverb -carghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria