Declension table of ?carghita

Deva

NeuterSingularDualPlural
Nominativecarghitam carghite carghitāni
Vocativecarghita carghite carghitāni
Accusativecarghitam carghite carghitāni
Instrumentalcarghitena carghitābhyām carghitaiḥ
Dativecarghitāya carghitābhyām carghitebhyaḥ
Ablativecarghitāt carghitābhyām carghitebhyaḥ
Genitivecarghitasya carghitayoḥ carghitānām
Locativecarghite carghitayoḥ carghiteṣu

Compound carghita -

Adverb -carghitam -carghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria