Declension table of ?carghiṣyat

Deva

NeuterSingularDualPlural
Nominativecarghiṣyat carghiṣyantī carghiṣyatī carghiṣyanti
Vocativecarghiṣyat carghiṣyantī carghiṣyatī carghiṣyanti
Accusativecarghiṣyat carghiṣyantī carghiṣyatī carghiṣyanti
Instrumentalcarghiṣyatā carghiṣyadbhyām carghiṣyadbhiḥ
Dativecarghiṣyate carghiṣyadbhyām carghiṣyadbhyaḥ
Ablativecarghiṣyataḥ carghiṣyadbhyām carghiṣyadbhyaḥ
Genitivecarghiṣyataḥ carghiṣyatoḥ carghiṣyatām
Locativecarghiṣyati carghiṣyatoḥ carghiṣyatsu

Adverb -carghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria