Declension table of ?carghiṣyat

Deva

MasculineSingularDualPlural
Nominativecarghiṣyan carghiṣyantau carghiṣyantaḥ
Vocativecarghiṣyan carghiṣyantau carghiṣyantaḥ
Accusativecarghiṣyantam carghiṣyantau carghiṣyataḥ
Instrumentalcarghiṣyatā carghiṣyadbhyām carghiṣyadbhiḥ
Dativecarghiṣyate carghiṣyadbhyām carghiṣyadbhyaḥ
Ablativecarghiṣyataḥ carghiṣyadbhyām carghiṣyadbhyaḥ
Genitivecarghiṣyataḥ carghiṣyatoḥ carghiṣyatām
Locativecarghiṣyati carghiṣyatoḥ carghiṣyatsu

Compound carghiṣyat -

Adverb -carghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria