Declension table of ?carghiṣyantī

Deva

FeminineSingularDualPlural
Nominativecarghiṣyantī carghiṣyantyau carghiṣyantyaḥ
Vocativecarghiṣyanti carghiṣyantyau carghiṣyantyaḥ
Accusativecarghiṣyantīm carghiṣyantyau carghiṣyantīḥ
Instrumentalcarghiṣyantyā carghiṣyantībhyām carghiṣyantībhiḥ
Dativecarghiṣyantyai carghiṣyantībhyām carghiṣyantībhyaḥ
Ablativecarghiṣyantyāḥ carghiṣyantībhyām carghiṣyantībhyaḥ
Genitivecarghiṣyantyāḥ carghiṣyantyoḥ carghiṣyantīnām
Locativecarghiṣyantyām carghiṣyantyoḥ carghiṣyantīṣu

Compound carghiṣyanti - carghiṣyantī -

Adverb -carghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria