Declension table of ?carghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarghiṣyamāṇā carghiṣyamāṇe carghiṣyamāṇāḥ
Vocativecarghiṣyamāṇe carghiṣyamāṇe carghiṣyamāṇāḥ
Accusativecarghiṣyamāṇām carghiṣyamāṇe carghiṣyamāṇāḥ
Instrumentalcarghiṣyamāṇayā carghiṣyamāṇābhyām carghiṣyamāṇābhiḥ
Dativecarghiṣyamāṇāyai carghiṣyamāṇābhyām carghiṣyamāṇābhyaḥ
Ablativecarghiṣyamāṇāyāḥ carghiṣyamāṇābhyām carghiṣyamāṇābhyaḥ
Genitivecarghiṣyamāṇāyāḥ carghiṣyamāṇayoḥ carghiṣyamāṇānām
Locativecarghiṣyamāṇāyām carghiṣyamāṇayoḥ carghiṣyamāṇāsu

Adverb -carghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria