सुबन्तावली ?चर्घिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचर्घिष्यमाणः चर्घिष्यमाणौ चर्घिष्यमाणाः
सम्बोधनम्चर्घिष्यमाण चर्घिष्यमाणौ चर्घिष्यमाणाः
द्वितीयाचर्घिष्यमाणम् चर्घिष्यमाणौ चर्घिष्यमाणान्
तृतीयाचर्घिष्यमाणेन चर्घिष्यमाणाभ्याम् चर्घिष्यमाणैः चर्घिष्यमाणेभिः
चतुर्थीचर्घिष्यमाणाय चर्घिष्यमाणाभ्याम् चर्घिष्यमाणेभ्यः
पञ्चमीचर्घिष्यमाणात् चर्घिष्यमाणाभ्याम् चर्घिष्यमाणेभ्यः
षष्ठीचर्घिष्यमाणस्य चर्घिष्यमाणयोः चर्घिष्यमाणानाम्
सप्तमीचर्घिष्यमाणे चर्घिष्यमाणयोः चर्घिष्यमाणेषु

समास चर्घिष्यमाण

अव्यय ॰चर्घिष्यमाणम् ॰चर्घिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria