Declension table of ?carghat

Deva

NeuterSingularDualPlural
Nominativecarghat carghantī carghatī carghanti
Vocativecarghat carghantī carghatī carghanti
Accusativecarghat carghantī carghatī carghanti
Instrumentalcarghatā carghadbhyām carghadbhiḥ
Dativecarghate carghadbhyām carghadbhyaḥ
Ablativecarghataḥ carghadbhyām carghadbhyaḥ
Genitivecarghataḥ carghatoḥ carghatām
Locativecarghati carghatoḥ carghatsu

Adverb -carghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria