Declension table of ?carghat

Deva

MasculineSingularDualPlural
Nominativecarghan carghantau carghantaḥ
Vocativecarghan carghantau carghantaḥ
Accusativecarghantam carghantau carghataḥ
Instrumentalcarghatā carghadbhyām carghadbhiḥ
Dativecarghate carghadbhyām carghadbhyaḥ
Ablativecarghataḥ carghadbhyām carghadbhyaḥ
Genitivecarghataḥ carghatoḥ carghatām
Locativecarghati carghatoḥ carghatsu

Compound carghat -

Adverb -carghantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria