Declension table of ?carghantī

Deva

FeminineSingularDualPlural
Nominativecarghantī carghantyau carghantyaḥ
Vocativecarghanti carghantyau carghantyaḥ
Accusativecarghantīm carghantyau carghantīḥ
Instrumentalcarghantyā carghantībhyām carghantībhiḥ
Dativecarghantyai carghantībhyām carghantībhyaḥ
Ablativecarghantyāḥ carghantībhyām carghantībhyaḥ
Genitivecarghantyāḥ carghantyoḥ carghantīnām
Locativecarghantyām carghantyoḥ carghantīṣu

Compound carghanti - carghantī -

Adverb -carghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria