Declension table of ?carghaṇīya

Deva

NeuterSingularDualPlural
Nominativecarghaṇīyam carghaṇīye carghaṇīyāni
Vocativecarghaṇīya carghaṇīye carghaṇīyāni
Accusativecarghaṇīyam carghaṇīye carghaṇīyāni
Instrumentalcarghaṇīyena carghaṇīyābhyām carghaṇīyaiḥ
Dativecarghaṇīyāya carghaṇīyābhyām carghaṇīyebhyaḥ
Ablativecarghaṇīyāt carghaṇīyābhyām carghaṇīyebhyaḥ
Genitivecarghaṇīyasya carghaṇīyayoḥ carghaṇīyānām
Locativecarghaṇīye carghaṇīyayoḥ carghaṇīyeṣu

Compound carghaṇīya -

Adverb -carghaṇīyam -carghaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria