Declension table of ?carcya

Deva

NeuterSingularDualPlural
Nominativecarcyam carcye carcyāni
Vocativecarcya carcye carcyāni
Accusativecarcyam carcye carcyāni
Instrumentalcarcyena carcyābhyām carcyaiḥ
Dativecarcyāya carcyābhyām carcyebhyaḥ
Ablativecarcyāt carcyābhyām carcyebhyaḥ
Genitivecarcyasya carcyayoḥ carcyānām
Locativecarcye carcyayoḥ carcyeṣu

Compound carcya -

Adverb -carcyam -carcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria