Declension table of ?carcitavatī

Deva

FeminineSingularDualPlural
Nominativecarcitavatī carcitavatyau carcitavatyaḥ
Vocativecarcitavati carcitavatyau carcitavatyaḥ
Accusativecarcitavatīm carcitavatyau carcitavatīḥ
Instrumentalcarcitavatyā carcitavatībhyām carcitavatībhiḥ
Dativecarcitavatyai carcitavatībhyām carcitavatībhyaḥ
Ablativecarcitavatyāḥ carcitavatībhyām carcitavatībhyaḥ
Genitivecarcitavatyāḥ carcitavatyoḥ carcitavatīnām
Locativecarcitavatyām carcitavatyoḥ carcitavatīṣu

Compound carcitavati - carcitavatī -

Adverb -carcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria