Declension table of ?carcitavat

Deva

NeuterSingularDualPlural
Nominativecarcitavat carcitavantī carcitavatī carcitavanti
Vocativecarcitavat carcitavantī carcitavatī carcitavanti
Accusativecarcitavat carcitavantī carcitavatī carcitavanti
Instrumentalcarcitavatā carcitavadbhyām carcitavadbhiḥ
Dativecarcitavate carcitavadbhyām carcitavadbhyaḥ
Ablativecarcitavataḥ carcitavadbhyām carcitavadbhyaḥ
Genitivecarcitavataḥ carcitavatoḥ carcitavatām
Locativecarcitavati carcitavatoḥ carcitavatsu

Adverb -carcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria