Declension table of ?carcitavat

Deva

MasculineSingularDualPlural
Nominativecarcitavān carcitavantau carcitavantaḥ
Vocativecarcitavan carcitavantau carcitavantaḥ
Accusativecarcitavantam carcitavantau carcitavataḥ
Instrumentalcarcitavatā carcitavadbhyām carcitavadbhiḥ
Dativecarcitavate carcitavadbhyām carcitavadbhyaḥ
Ablativecarcitavataḥ carcitavadbhyām carcitavadbhyaḥ
Genitivecarcitavataḥ carcitavatoḥ carcitavatām
Locativecarcitavati carcitavatoḥ carcitavatsu

Compound carcitavat -

Adverb -carcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria