Declension table of ?carcitā

Deva

FeminineSingularDualPlural
Nominativecarcitā carcite carcitāḥ
Vocativecarcite carcite carcitāḥ
Accusativecarcitām carcite carcitāḥ
Instrumentalcarcitayā carcitābhyām carcitābhiḥ
Dativecarcitāyai carcitābhyām carcitābhyaḥ
Ablativecarcitāyāḥ carcitābhyām carcitābhyaḥ
Genitivecarcitāyāḥ carcitayoḥ carcitānām
Locativecarcitāyām carcitayoḥ carcitāsu

Adverb -carcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria