Declension table of carcita

Deva

NeuterSingularDualPlural
Nominativecarcitam carcite carcitāni
Vocativecarcita carcite carcitāni
Accusativecarcitam carcite carcitāni
Instrumentalcarcitena carcitābhyām carcitaiḥ
Dativecarcitāya carcitābhyām carcitebhyaḥ
Ablativecarcitāt carcitābhyām carcitebhyaḥ
Genitivecarcitasya carcitayoḥ carcitānām
Locativecarcite carcitayoḥ carciteṣu

Compound carcita -

Adverb -carcitam -carcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria