Declension table of carcita

Deva

MasculineSingularDualPlural
Nominativecarcitaḥ carcitau carcitāḥ
Vocativecarcita carcitau carcitāḥ
Accusativecarcitam carcitau carcitān
Instrumentalcarcitena carcitābhyām carcitaiḥ carcitebhiḥ
Dativecarcitāya carcitābhyām carcitebhyaḥ
Ablativecarcitāt carcitābhyām carcitebhyaḥ
Genitivecarcitasya carcitayoḥ carcitānām
Locativecarcite carcitayoḥ carciteṣu

Compound carcita -

Adverb -carcitam -carcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria