Declension table of ?carciṣyantī

Deva

FeminineSingularDualPlural
Nominativecarciṣyantī carciṣyantyau carciṣyantyaḥ
Vocativecarciṣyanti carciṣyantyau carciṣyantyaḥ
Accusativecarciṣyantīm carciṣyantyau carciṣyantīḥ
Instrumentalcarciṣyantyā carciṣyantībhyām carciṣyantībhiḥ
Dativecarciṣyantyai carciṣyantībhyām carciṣyantībhyaḥ
Ablativecarciṣyantyāḥ carciṣyantībhyām carciṣyantībhyaḥ
Genitivecarciṣyantyāḥ carciṣyantyoḥ carciṣyantīnām
Locativecarciṣyantyām carciṣyantyoḥ carciṣyantīṣu

Compound carciṣyanti - carciṣyantī -

Adverb -carciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria