Declension table of ?carciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecarciṣyamāṇā carciṣyamāṇe carciṣyamāṇāḥ
Vocativecarciṣyamāṇe carciṣyamāṇe carciṣyamāṇāḥ
Accusativecarciṣyamāṇām carciṣyamāṇe carciṣyamāṇāḥ
Instrumentalcarciṣyamāṇayā carciṣyamāṇābhyām carciṣyamāṇābhiḥ
Dativecarciṣyamāṇāyai carciṣyamāṇābhyām carciṣyamāṇābhyaḥ
Ablativecarciṣyamāṇāyāḥ carciṣyamāṇābhyām carciṣyamāṇābhyaḥ
Genitivecarciṣyamāṇāyāḥ carciṣyamāṇayoḥ carciṣyamāṇānām
Locativecarciṣyamāṇāyām carciṣyamāṇayoḥ carciṣyamāṇāsu

Adverb -carciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria