Declension table of ?carcayitavyā

Deva

FeminineSingularDualPlural
Nominativecarcayitavyā carcayitavye carcayitavyāḥ
Vocativecarcayitavye carcayitavye carcayitavyāḥ
Accusativecarcayitavyām carcayitavye carcayitavyāḥ
Instrumentalcarcayitavyayā carcayitavyābhyām carcayitavyābhiḥ
Dativecarcayitavyāyai carcayitavyābhyām carcayitavyābhyaḥ
Ablativecarcayitavyāyāḥ carcayitavyābhyām carcayitavyābhyaḥ
Genitivecarcayitavyāyāḥ carcayitavyayoḥ carcayitavyānām
Locativecarcayitavyāyām carcayitavyayoḥ carcayitavyāsu

Adverb -carcayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria