Declension table of ?carcayitavya

Deva

NeuterSingularDualPlural
Nominativecarcayitavyam carcayitavye carcayitavyāni
Vocativecarcayitavya carcayitavye carcayitavyāni
Accusativecarcayitavyam carcayitavye carcayitavyāni
Instrumentalcarcayitavyena carcayitavyābhyām carcayitavyaiḥ
Dativecarcayitavyāya carcayitavyābhyām carcayitavyebhyaḥ
Ablativecarcayitavyāt carcayitavyābhyām carcayitavyebhyaḥ
Genitivecarcayitavyasya carcayitavyayoḥ carcayitavyānām
Locativecarcayitavye carcayitavyayoḥ carcayitavyeṣu

Compound carcayitavya -

Adverb -carcayitavyam -carcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria