Declension table of ?carcayiṣyat

Deva

NeuterSingularDualPlural
Nominativecarcayiṣyat carcayiṣyantī carcayiṣyatī carcayiṣyanti
Vocativecarcayiṣyat carcayiṣyantī carcayiṣyatī carcayiṣyanti
Accusativecarcayiṣyat carcayiṣyantī carcayiṣyatī carcayiṣyanti
Instrumentalcarcayiṣyatā carcayiṣyadbhyām carcayiṣyadbhiḥ
Dativecarcayiṣyate carcayiṣyadbhyām carcayiṣyadbhyaḥ
Ablativecarcayiṣyataḥ carcayiṣyadbhyām carcayiṣyadbhyaḥ
Genitivecarcayiṣyataḥ carcayiṣyatoḥ carcayiṣyatām
Locativecarcayiṣyati carcayiṣyatoḥ carcayiṣyatsu

Adverb -carcayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria