Declension table of ?carcayiṣyat

Deva

MasculineSingularDualPlural
Nominativecarcayiṣyan carcayiṣyantau carcayiṣyantaḥ
Vocativecarcayiṣyan carcayiṣyantau carcayiṣyantaḥ
Accusativecarcayiṣyantam carcayiṣyantau carcayiṣyataḥ
Instrumentalcarcayiṣyatā carcayiṣyadbhyām carcayiṣyadbhiḥ
Dativecarcayiṣyate carcayiṣyadbhyām carcayiṣyadbhyaḥ
Ablativecarcayiṣyataḥ carcayiṣyadbhyām carcayiṣyadbhyaḥ
Genitivecarcayiṣyataḥ carcayiṣyatoḥ carcayiṣyatām
Locativecarcayiṣyati carcayiṣyatoḥ carcayiṣyatsu

Compound carcayiṣyat -

Adverb -carcayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria